श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ।।

।। श्री दुर्गायै नम: ।। श्री दुर्गाष्टोत्तरशतनामस्तोत्रम् ईश्वर उवाच।। शतनाम प्रवक्ष्यामि शृणुष्व कमलानने । यस्य प्रसादमात्रेण दुर्गा प्रीता भवेत् सती ।। १।। ॐ सती साध्वी भवप्रीता भवानी भवमोचनी । आर्या…

दुर्गा सप्तश्लोकी मंत्र पाठ

शिव उवाच।। देवि त्वं भक्तसुलभे सर्वकार्यविधायिनी। कलौ हि कार्यसिद्धयर्थमुपायं ब्रूहि यत्रतः। ।।देव्युवा च।। श्रृणु देव प्रवक्ष्यामि कलौ सर्वेष्टसाधनम्‌। मया तवैव स्नेहेनाप्यम्बास्तुतिः प्रकाश्यते।। विनियोग:।। ॐ अस्य श्रीदुर्गासप्तश्लोकीस्तोत्रमन्त्रस्य नारायण ऋषिः अनुष्टप्‌ छन्दः,…

सिद्ध कुंजिका स्तोत्रम

।।शिव उवाच।। शृणु देवि प्रवक्ष्यामि कुंजिकास्तोत्रमुत्तमम्।येन मन्त्रप्रभावेण चण्डीजाप: शुभो भवेत्।।1।। न कवचं नार्गलास्तोत्रं कीलकं न रहस्यकम्।न सूक्तं नापि ध्यानं च न न्यासो न च वार्चनम्।।2।।कुंजिकापाठमात्रेण दुर्गापाठफलं लभेत्।अति गुह्यतरं देवि देवानामपि…

नगर पालिका आम निर्वाचन- 2022 एवं आगामी पर्व -त्योहार विशेषकर दशहरा पर्व के दृष्टिगत विधि व्यवस्था संधारण के मद्देनजर की गई बैठक।

जिलाधिकारी मनेश कुमार मीणा की अध्यक्षता में समाहरणालय स्थित परिचर्चा भवन में आगामी व दुर्गा-पूजा,एवं अन्य पर्व त्यौहार तथा नगर पालिका आम निर्वाचन-2022 की तैयारियों के संबंध में समीक्षा बैठक…